Declension table of ?sūryarahasya

Deva

NeuterSingularDualPlural
Nominativesūryarahasyam sūryarahasye sūryarahasyāni
Vocativesūryarahasya sūryarahasye sūryarahasyāni
Accusativesūryarahasyam sūryarahasye sūryarahasyāni
Instrumentalsūryarahasyena sūryarahasyābhyām sūryarahasyaiḥ
Dativesūryarahasyāya sūryarahasyābhyām sūryarahasyebhyaḥ
Ablativesūryarahasyāt sūryarahasyābhyām sūryarahasyebhyaḥ
Genitivesūryarahasyasya sūryarahasyayoḥ sūryarahasyānām
Locativesūryarahasye sūryarahasyayoḥ sūryarahasyeṣu

Compound sūryarahasya -

Adverb -sūryarahasyam -sūryarahasyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria