Declension table of ?sūryarāma

Deva

MasculineSingularDualPlural
Nominativesūryarāmaḥ sūryarāmau sūryarāmāḥ
Vocativesūryarāma sūryarāmau sūryarāmāḥ
Accusativesūryarāmam sūryarāmau sūryarāmān
Instrumentalsūryarāmeṇa sūryarāmābhyām sūryarāmaiḥ sūryarāmebhiḥ
Dativesūryarāmāya sūryarāmābhyām sūryarāmebhyaḥ
Ablativesūryarāmāt sūryarāmābhyām sūryarāmebhyaḥ
Genitivesūryarāmasya sūryarāmayoḥ sūryarāmāṇām
Locativesūryarāme sūryarāmayoḥ sūryarāmeṣu

Compound sūryarāma -

Adverb -sūryarāmam -sūryarāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria