Declension table of ?sūryarājya

Deva

NeuterSingularDualPlural
Nominativesūryarājyam sūryarājye sūryarājyāni
Vocativesūryarājya sūryarājye sūryarājyāni
Accusativesūryarājyam sūryarājye sūryarājyāni
Instrumentalsūryarājyena sūryarājyābhyām sūryarājyaiḥ
Dativesūryarājyāya sūryarājyābhyām sūryarājyebhyaḥ
Ablativesūryarājyāt sūryarājyābhyām sūryarājyebhyaḥ
Genitivesūryarājyasya sūryarājyayoḥ sūryarājyānām
Locativesūryarājye sūryarājyayoḥ sūryarājyeṣu

Compound sūryarājya -

Adverb -sūryarājyam -sūryarājyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria