Declension table of ?sūryaputra

Deva

MasculineSingularDualPlural
Nominativesūryaputraḥ sūryaputrau sūryaputrāḥ
Vocativesūryaputra sūryaputrau sūryaputrāḥ
Accusativesūryaputram sūryaputrau sūryaputrān
Instrumentalsūryaputreṇa sūryaputrābhyām sūryaputraiḥ sūryaputrebhiḥ
Dativesūryaputrāya sūryaputrābhyām sūryaputrebhyaḥ
Ablativesūryaputrāt sūryaputrābhyām sūryaputrebhyaḥ
Genitivesūryaputrasya sūryaputrayoḥ sūryaputrāṇām
Locativesūryaputre sūryaputrayoḥ sūryaputreṣu

Compound sūryaputra -

Adverb -sūryaputram -sūryaputrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria