Declension table of ?sūryapurāṇa

Deva

NeuterSingularDualPlural
Nominativesūryapurāṇam sūryapurāṇe sūryapurāṇāni
Vocativesūryapurāṇa sūryapurāṇe sūryapurāṇāni
Accusativesūryapurāṇam sūryapurāṇe sūryapurāṇāni
Instrumentalsūryapurāṇena sūryapurāṇābhyām sūryapurāṇaiḥ
Dativesūryapurāṇāya sūryapurāṇābhyām sūryapurāṇebhyaḥ
Ablativesūryapurāṇāt sūryapurāṇābhyām sūryapurāṇebhyaḥ
Genitivesūryapurāṇasya sūryapurāṇayoḥ sūryapurāṇānām
Locativesūryapurāṇe sūryapurāṇayoḥ sūryapurāṇeṣu

Compound sūryapurāṇa -

Adverb -sūryapurāṇam -sūryapurāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria