Declension table of ?sūryapura

Deva

NeuterSingularDualPlural
Nominativesūryapuram sūryapure sūryapurāṇi
Vocativesūryapura sūryapure sūryapurāṇi
Accusativesūryapuram sūryapure sūryapurāṇi
Instrumentalsūryapureṇa sūryapurābhyām sūryapuraiḥ
Dativesūryapurāya sūryapurābhyām sūryapurebhyaḥ
Ablativesūryapurāt sūryapurābhyām sūryapurebhyaḥ
Genitivesūryapurasya sūryapurayoḥ sūryapurāṇām
Locativesūryapure sūryapurayoḥ sūryapureṣu

Compound sūryapura -

Adverb -sūryapuram -sūryapurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria