Declension table of ?sūryapratiṣṭhā

Deva

FeminineSingularDualPlural
Nominativesūryapratiṣṭhā sūryapratiṣṭhe sūryapratiṣṭhāḥ
Vocativesūryapratiṣṭhe sūryapratiṣṭhe sūryapratiṣṭhāḥ
Accusativesūryapratiṣṭhām sūryapratiṣṭhe sūryapratiṣṭhāḥ
Instrumentalsūryapratiṣṭhayā sūryapratiṣṭhābhyām sūryapratiṣṭhābhiḥ
Dativesūryapratiṣṭhāyai sūryapratiṣṭhābhyām sūryapratiṣṭhābhyaḥ
Ablativesūryapratiṣṭhāyāḥ sūryapratiṣṭhābhyām sūryapratiṣṭhābhyaḥ
Genitivesūryapratiṣṭhāyāḥ sūryapratiṣṭhayoḥ sūryapratiṣṭhānām
Locativesūryapratiṣṭhāyām sūryapratiṣṭhayoḥ sūryapratiṣṭhāsu

Adverb -sūryapratiṣṭham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria