Declension table of ?sūryaprabhīyā

Deva

FeminineSingularDualPlural
Nominativesūryaprabhīyā sūryaprabhīye sūryaprabhīyāḥ
Vocativesūryaprabhīye sūryaprabhīye sūryaprabhīyāḥ
Accusativesūryaprabhīyām sūryaprabhīye sūryaprabhīyāḥ
Instrumentalsūryaprabhīyayā sūryaprabhīyābhyām sūryaprabhīyābhiḥ
Dativesūryaprabhīyāyai sūryaprabhīyābhyām sūryaprabhīyābhyaḥ
Ablativesūryaprabhīyāyāḥ sūryaprabhīyābhyām sūryaprabhīyābhyaḥ
Genitivesūryaprabhīyāyāḥ sūryaprabhīyayoḥ sūryaprabhīyāṇām
Locativesūryaprabhīyāyām sūryaprabhīyayoḥ sūryaprabhīyāsu

Adverb -sūryaprabhīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria