Declension table of ?sūryaprabhīya

Deva

NeuterSingularDualPlural
Nominativesūryaprabhīyam sūryaprabhīye sūryaprabhīyāṇi
Vocativesūryaprabhīya sūryaprabhīye sūryaprabhīyāṇi
Accusativesūryaprabhīyam sūryaprabhīye sūryaprabhīyāṇi
Instrumentalsūryaprabhīyeṇa sūryaprabhīyābhyām sūryaprabhīyaiḥ
Dativesūryaprabhīyāya sūryaprabhīyābhyām sūryaprabhīyebhyaḥ
Ablativesūryaprabhīyāt sūryaprabhīyābhyām sūryaprabhīyebhyaḥ
Genitivesūryaprabhīyasya sūryaprabhīyayoḥ sūryaprabhīyāṇām
Locativesūryaprabhīye sūryaprabhīyayoḥ sūryaprabhīyeṣu

Compound sūryaprabhīya -

Adverb -sūryaprabhīyam -sūryaprabhīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria