Declension table of ?sūryaprabhavā

Deva

FeminineSingularDualPlural
Nominativesūryaprabhavā sūryaprabhave sūryaprabhavāḥ
Vocativesūryaprabhave sūryaprabhave sūryaprabhavāḥ
Accusativesūryaprabhavām sūryaprabhave sūryaprabhavāḥ
Instrumentalsūryaprabhavayā sūryaprabhavābhyām sūryaprabhavābhiḥ
Dativesūryaprabhavāyai sūryaprabhavābhyām sūryaprabhavābhyaḥ
Ablativesūryaprabhavāyāḥ sūryaprabhavābhyām sūryaprabhavābhyaḥ
Genitivesūryaprabhavāyāḥ sūryaprabhavayoḥ sūryaprabhavāṇām
Locativesūryaprabhavāyām sūryaprabhavayoḥ sūryaprabhavāsu

Adverb -sūryaprabhavam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria