Declension table of ?sūryaprabhava

Deva

NeuterSingularDualPlural
Nominativesūryaprabhavam sūryaprabhave sūryaprabhavāṇi
Vocativesūryaprabhava sūryaprabhave sūryaprabhavāṇi
Accusativesūryaprabhavam sūryaprabhave sūryaprabhavāṇi
Instrumentalsūryaprabhaveṇa sūryaprabhavābhyām sūryaprabhavaiḥ
Dativesūryaprabhavāya sūryaprabhavābhyām sūryaprabhavebhyaḥ
Ablativesūryaprabhavāt sūryaprabhavābhyām sūryaprabhavebhyaḥ
Genitivesūryaprabhavasya sūryaprabhavayoḥ sūryaprabhavāṇām
Locativesūryaprabhave sūryaprabhavayoḥ sūryaprabhaveṣu

Compound sūryaprabhava -

Adverb -sūryaprabhavam -sūryaprabhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria