Declension table of ?sūryaprabhatā

Deva

FeminineSingularDualPlural
Nominativesūryaprabhatā sūryaprabhate sūryaprabhatāḥ
Vocativesūryaprabhate sūryaprabhate sūryaprabhatāḥ
Accusativesūryaprabhatām sūryaprabhate sūryaprabhatāḥ
Instrumentalsūryaprabhatayā sūryaprabhatābhyām sūryaprabhatābhiḥ
Dativesūryaprabhatāyai sūryaprabhatābhyām sūryaprabhatābhyaḥ
Ablativesūryaprabhatāyāḥ sūryaprabhatābhyām sūryaprabhatābhyaḥ
Genitivesūryaprabhatāyāḥ sūryaprabhatayoḥ sūryaprabhatānām
Locativesūryaprabhatāyām sūryaprabhatayoḥ sūryaprabhatāsu

Adverb -sūryaprabhatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria