Declension table of sūryaprabha

Deva

NeuterSingularDualPlural
Nominativesūryaprabham sūryaprabhe sūryaprabhāṇi
Vocativesūryaprabha sūryaprabhe sūryaprabhāṇi
Accusativesūryaprabham sūryaprabhe sūryaprabhāṇi
Instrumentalsūryaprabheṇa sūryaprabhābhyām sūryaprabhaiḥ
Dativesūryaprabhāya sūryaprabhābhyām sūryaprabhebhyaḥ
Ablativesūryaprabhāt sūryaprabhābhyām sūryaprabhebhyaḥ
Genitivesūryaprabhasya sūryaprabhayoḥ sūryaprabhāṇām
Locativesūryaprabhe sūryaprabhayoḥ sūryaprabheṣu

Compound sūryaprabha -

Adverb -sūryaprabham -sūryaprabhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria