Declension table of ?sūryapañcāṅgastotra

Deva

NeuterSingularDualPlural
Nominativesūryapañcāṅgastotram sūryapañcāṅgastotre sūryapañcāṅgastotrāṇi
Vocativesūryapañcāṅgastotra sūryapañcāṅgastotre sūryapañcāṅgastotrāṇi
Accusativesūryapañcāṅgastotram sūryapañcāṅgastotre sūryapañcāṅgastotrāṇi
Instrumentalsūryapañcāṅgastotreṇa sūryapañcāṅgastotrābhyām sūryapañcāṅgastotraiḥ
Dativesūryapañcāṅgastotrāya sūryapañcāṅgastotrābhyām sūryapañcāṅgastotrebhyaḥ
Ablativesūryapañcāṅgastotrāt sūryapañcāṅgastotrābhyām sūryapañcāṅgastotrebhyaḥ
Genitivesūryapañcāṅgastotrasya sūryapañcāṅgastotrayoḥ sūryapañcāṅgastotrāṇām
Locativesūryapañcāṅgastotre sūryapañcāṅgastotrayoḥ sūryapañcāṅgastotreṣu

Compound sūryapañcāṅgastotra -

Adverb -sūryapañcāṅgastotram -sūryapañcāṅgastotrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria