Declension table of ?sūryapatnī

Deva

FeminineSingularDualPlural
Nominativesūryapatnī sūryapatnyau sūryapatnyaḥ
Vocativesūryapatni sūryapatnyau sūryapatnyaḥ
Accusativesūryapatnīm sūryapatnyau sūryapatnīḥ
Instrumentalsūryapatnyā sūryapatnībhyām sūryapatnībhiḥ
Dativesūryapatnyai sūryapatnībhyām sūryapatnībhyaḥ
Ablativesūryapatnyāḥ sūryapatnībhyām sūryapatnībhyaḥ
Genitivesūryapatnyāḥ sūryapatnyoḥ sūryapatnīnām
Locativesūryapatnyām sūryapatnyoḥ sūryapatnīṣu

Compound sūryapatni - sūryapatnī -

Adverb -sūryapatni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria