Declension table of ?sūryapati

Deva

MasculineSingularDualPlural
Nominativesūryapatiḥ sūryapatī sūryapatayaḥ
Vocativesūryapate sūryapatī sūryapatayaḥ
Accusativesūryapatim sūryapatī sūryapatīn
Instrumentalsūryapatinā sūryapatibhyām sūryapatibhiḥ
Dativesūryapataye sūryapatibhyām sūryapatibhyaḥ
Ablativesūryapateḥ sūryapatibhyām sūryapatibhyaḥ
Genitivesūryapateḥ sūryapatyoḥ sūryapatīnām
Locativesūryapatau sūryapatyoḥ sūryapatiṣu

Compound sūryapati -

Adverb -sūryapati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria