Declension table of ?sūryaparṇī

Deva

FeminineSingularDualPlural
Nominativesūryaparṇī sūryaparṇyau sūryaparṇyaḥ
Vocativesūryaparṇi sūryaparṇyau sūryaparṇyaḥ
Accusativesūryaparṇīm sūryaparṇyau sūryaparṇīḥ
Instrumentalsūryaparṇyā sūryaparṇībhyām sūryaparṇībhiḥ
Dativesūryaparṇyai sūryaparṇībhyām sūryaparṇībhyaḥ
Ablativesūryaparṇyāḥ sūryaparṇībhyām sūryaparṇībhyaḥ
Genitivesūryaparṇyāḥ sūryaparṇyoḥ sūryaparṇīnām
Locativesūryaparṇyām sūryaparṇyoḥ sūryaparṇīṣu

Compound sūryaparṇi - sūryaparṇī -

Adverb -sūryaparṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria