Declension table of ?sūryapakṣakaraṇa

Deva

NeuterSingularDualPlural
Nominativesūryapakṣakaraṇam sūryapakṣakaraṇe sūryapakṣakaraṇāni
Vocativesūryapakṣakaraṇa sūryapakṣakaraṇe sūryapakṣakaraṇāni
Accusativesūryapakṣakaraṇam sūryapakṣakaraṇe sūryapakṣakaraṇāni
Instrumentalsūryapakṣakaraṇena sūryapakṣakaraṇābhyām sūryapakṣakaraṇaiḥ
Dativesūryapakṣakaraṇāya sūryapakṣakaraṇābhyām sūryapakṣakaraṇebhyaḥ
Ablativesūryapakṣakaraṇāt sūryapakṣakaraṇābhyām sūryapakṣakaraṇebhyaḥ
Genitivesūryapakṣakaraṇasya sūryapakṣakaraṇayoḥ sūryapakṣakaraṇānām
Locativesūryapakṣakaraṇe sūryapakṣakaraṇayoḥ sūryapakṣakaraṇeṣu

Compound sūryapakṣakaraṇa -

Adverb -sūryapakṣakaraṇam -sūryapakṣakaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria