Declension table of ?sūryanamaskāravidhi

Deva

MasculineSingularDualPlural
Nominativesūryanamaskāravidhiḥ sūryanamaskāravidhī sūryanamaskāravidhayaḥ
Vocativesūryanamaskāravidhe sūryanamaskāravidhī sūryanamaskāravidhayaḥ
Accusativesūryanamaskāravidhim sūryanamaskāravidhī sūryanamaskāravidhīn
Instrumentalsūryanamaskāravidhinā sūryanamaskāravidhibhyām sūryanamaskāravidhibhiḥ
Dativesūryanamaskāravidhaye sūryanamaskāravidhibhyām sūryanamaskāravidhibhyaḥ
Ablativesūryanamaskāravidheḥ sūryanamaskāravidhibhyām sūryanamaskāravidhibhyaḥ
Genitivesūryanamaskāravidheḥ sūryanamaskāravidhyoḥ sūryanamaskāravidhīnām
Locativesūryanamaskāravidhau sūryanamaskāravidhyoḥ sūryanamaskāravidhiṣu

Compound sūryanamaskāravidhi -

Adverb -sūryanamaskāravidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria