Declension table of ?sūryanakṣatrayoga

Deva

MasculineSingularDualPlural
Nominativesūryanakṣatrayogaḥ sūryanakṣatrayogau sūryanakṣatrayogāḥ
Vocativesūryanakṣatrayoga sūryanakṣatrayogau sūryanakṣatrayogāḥ
Accusativesūryanakṣatrayogam sūryanakṣatrayogau sūryanakṣatrayogān
Instrumentalsūryanakṣatrayogeṇa sūryanakṣatrayogābhyām sūryanakṣatrayogaiḥ sūryanakṣatrayogebhiḥ
Dativesūryanakṣatrayogāya sūryanakṣatrayogābhyām sūryanakṣatrayogebhyaḥ
Ablativesūryanakṣatrayogāt sūryanakṣatrayogābhyām sūryanakṣatrayogebhyaḥ
Genitivesūryanakṣatrayogasya sūryanakṣatrayogayoḥ sūryanakṣatrayogāṇām
Locativesūryanakṣatrayoge sūryanakṣatrayogayoḥ sūryanakṣatrayogeṣu

Compound sūryanakṣatrayoga -

Adverb -sūryanakṣatrayogam -sūryanakṣatrayogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria