Declension table of ?sūryanārāyaṇastotra

Deva

NeuterSingularDualPlural
Nominativesūryanārāyaṇastotram sūryanārāyaṇastotre sūryanārāyaṇastotrāṇi
Vocativesūryanārāyaṇastotra sūryanārāyaṇastotre sūryanārāyaṇastotrāṇi
Accusativesūryanārāyaṇastotram sūryanārāyaṇastotre sūryanārāyaṇastotrāṇi
Instrumentalsūryanārāyaṇastotreṇa sūryanārāyaṇastotrābhyām sūryanārāyaṇastotraiḥ
Dativesūryanārāyaṇastotrāya sūryanārāyaṇastotrābhyām sūryanārāyaṇastotrebhyaḥ
Ablativesūryanārāyaṇastotrāt sūryanārāyaṇastotrābhyām sūryanārāyaṇastotrebhyaḥ
Genitivesūryanārāyaṇastotrasya sūryanārāyaṇastotrayoḥ sūryanārāyaṇastotrāṇām
Locativesūryanārāyaṇastotre sūryanārāyaṇastotrayoḥ sūryanārāyaṇastotreṣu

Compound sūryanārāyaṇastotra -

Adverb -sūryanārāyaṇastotram -sūryanārāyaṇastotrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria