Declension table of ?sūryanārāyaṇapūjā

Deva

FeminineSingularDualPlural
Nominativesūryanārāyaṇapūjā sūryanārāyaṇapūje sūryanārāyaṇapūjāḥ
Vocativesūryanārāyaṇapūje sūryanārāyaṇapūje sūryanārāyaṇapūjāḥ
Accusativesūryanārāyaṇapūjām sūryanārāyaṇapūje sūryanārāyaṇapūjāḥ
Instrumentalsūryanārāyaṇapūjayā sūryanārāyaṇapūjābhyām sūryanārāyaṇapūjābhiḥ
Dativesūryanārāyaṇapūjāyai sūryanārāyaṇapūjābhyām sūryanārāyaṇapūjābhyaḥ
Ablativesūryanārāyaṇapūjāyāḥ sūryanārāyaṇapūjābhyām sūryanārāyaṇapūjābhyaḥ
Genitivesūryanārāyaṇapūjāyāḥ sūryanārāyaṇapūjayoḥ sūryanārāyaṇapūjānām
Locativesūryanārāyaṇapūjāyām sūryanārāyaṇapūjayoḥ sūryanārāyaṇapūjāsu

Adverb -sūryanārāyaṇapūjam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria