Declension table of ?sūryamāsa

Deva

MasculineSingularDualPlural
Nominativesūryamāsaḥ sūryamāsau sūryamāsāḥ
Vocativesūryamāsa sūryamāsau sūryamāsāḥ
Accusativesūryamāsam sūryamāsau sūryamāsān
Instrumentalsūryamāsena sūryamāsābhyām sūryamāsaiḥ sūryamāsebhiḥ
Dativesūryamāsāya sūryamāsābhyām sūryamāsebhyaḥ
Ablativesūryamāsāt sūryamāsābhyām sūryamāsebhyaḥ
Genitivesūryamāsasya sūryamāsayoḥ sūryamāsānām
Locativesūryamāse sūryamāsayoḥ sūryamāseṣu

Compound sūryamāsa -

Adverb -sūryamāsam -sūryamāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria