Declension table of ?sūryamālā

Deva

FeminineSingularDualPlural
Nominativesūryamālā sūryamāle sūryamālāḥ
Vocativesūryamāle sūryamāle sūryamālāḥ
Accusativesūryamālām sūryamāle sūryamālāḥ
Instrumentalsūryamālayā sūryamālābhyām sūryamālābhiḥ
Dativesūryamālāyai sūryamālābhyām sūryamālābhyaḥ
Ablativesūryamālāyāḥ sūryamālābhyām sūryamālābhyaḥ
Genitivesūryamālāyāḥ sūryamālayoḥ sūryamālānām
Locativesūryamālāyām sūryamālayoḥ sūryamālāsu

Adverb -sūryamālam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria