Declension table of ?sūryamāla

Deva

NeuterSingularDualPlural
Nominativesūryamālam sūryamāle sūryamālāni
Vocativesūryamāla sūryamāle sūryamālāni
Accusativesūryamālam sūryamāle sūryamālāni
Instrumentalsūryamālena sūryamālābhyām sūryamālaiḥ
Dativesūryamālāya sūryamālābhyām sūryamālebhyaḥ
Ablativesūryamālāt sūryamālābhyām sūryamālebhyaḥ
Genitivesūryamālasya sūryamālayoḥ sūryamālānām
Locativesūryamāle sūryamālayoḥ sūryamāleṣu

Compound sūryamāla -

Adverb -sūryamālam -sūryamālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria