Declension table of ?sūryamaṇivṛkṣa

Deva

MasculineSingularDualPlural
Nominativesūryamaṇivṛkṣaḥ sūryamaṇivṛkṣau sūryamaṇivṛkṣāḥ
Vocativesūryamaṇivṛkṣa sūryamaṇivṛkṣau sūryamaṇivṛkṣāḥ
Accusativesūryamaṇivṛkṣam sūryamaṇivṛkṣau sūryamaṇivṛkṣān
Instrumentalsūryamaṇivṛkṣeṇa sūryamaṇivṛkṣābhyām sūryamaṇivṛkṣaiḥ sūryamaṇivṛkṣebhiḥ
Dativesūryamaṇivṛkṣāya sūryamaṇivṛkṣābhyām sūryamaṇivṛkṣebhyaḥ
Ablativesūryamaṇivṛkṣāt sūryamaṇivṛkṣābhyām sūryamaṇivṛkṣebhyaḥ
Genitivesūryamaṇivṛkṣasya sūryamaṇivṛkṣayoḥ sūryamaṇivṛkṣāṇām
Locativesūryamaṇivṛkṣe sūryamaṇivṛkṣayoḥ sūryamaṇivṛkṣeṣu

Compound sūryamaṇivṛkṣa -

Adverb -sūryamaṇivṛkṣam -sūryamaṇivṛkṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria