Declension table of sūryamaṇḍala

Deva

NeuterSingularDualPlural
Nominativesūryamaṇḍalam sūryamaṇḍale sūryamaṇḍalāni
Vocativesūryamaṇḍala sūryamaṇḍale sūryamaṇḍalāni
Accusativesūryamaṇḍalam sūryamaṇḍale sūryamaṇḍalāni
Instrumentalsūryamaṇḍalena sūryamaṇḍalābhyām sūryamaṇḍalaiḥ
Dativesūryamaṇḍalāya sūryamaṇḍalābhyām sūryamaṇḍalebhyaḥ
Ablativesūryamaṇḍalāt sūryamaṇḍalābhyām sūryamaṇḍalebhyaḥ
Genitivesūryamaṇḍalasya sūryamaṇḍalayoḥ sūryamaṇḍalānām
Locativesūryamaṇḍale sūryamaṇḍalayoḥ sūryamaṇḍaleṣu

Compound sūryamaṇḍala -

Adverb -sūryamaṇḍalam -sūryamaṇḍalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria