Declension table of sūryamaṇḍala

Deva

MasculineSingularDualPlural
Nominativesūryamaṇḍalaḥ sūryamaṇḍalau sūryamaṇḍalāḥ
Vocativesūryamaṇḍala sūryamaṇḍalau sūryamaṇḍalāḥ
Accusativesūryamaṇḍalam sūryamaṇḍalau sūryamaṇḍalān
Instrumentalsūryamaṇḍalena sūryamaṇḍalābhyām sūryamaṇḍalaiḥ sūryamaṇḍalebhiḥ
Dativesūryamaṇḍalāya sūryamaṇḍalābhyām sūryamaṇḍalebhyaḥ
Ablativesūryamaṇḍalāt sūryamaṇḍalābhyām sūryamaṇḍalebhyaḥ
Genitivesūryamaṇḍalasya sūryamaṇḍalayoḥ sūryamaṇḍalānām
Locativesūryamaṇḍale sūryamaṇḍalayoḥ sūryamaṇḍaleṣu

Compound sūryamaṇḍala -

Adverb -sūryamaṇḍalam -sūryamaṇḍalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria