Declension table of ?sūryaketu

Deva

NeuterSingularDualPlural
Nominativesūryaketu sūryaketunī sūryaketūni
Vocativesūryaketu sūryaketunī sūryaketūni
Accusativesūryaketu sūryaketunī sūryaketūni
Instrumentalsūryaketunā sūryaketubhyām sūryaketubhiḥ
Dativesūryaketune sūryaketubhyām sūryaketubhyaḥ
Ablativesūryaketunaḥ sūryaketubhyām sūryaketubhyaḥ
Genitivesūryaketunaḥ sūryaketunoḥ sūryaketūnām
Locativesūryaketuni sūryaketunoḥ sūryaketuṣu

Compound sūryaketu -

Adverb -sūryaketu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria