Declension table of ?sūryaketu

Deva

MasculineSingularDualPlural
Nominativesūryaketuḥ sūryaketū sūryaketavaḥ
Vocativesūryaketo sūryaketū sūryaketavaḥ
Accusativesūryaketum sūryaketū sūryaketūn
Instrumentalsūryaketunā sūryaketubhyām sūryaketubhiḥ
Dativesūryaketave sūryaketubhyām sūryaketubhyaḥ
Ablativesūryaketoḥ sūryaketubhyām sūryaketubhyaḥ
Genitivesūryaketoḥ sūryaketvoḥ sūryaketūnām
Locativesūryaketau sūryaketvoḥ sūryaketuṣu

Compound sūryaketu -

Adverb -sūryaketu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria