Declension table of ?sūryakavaca

Deva

NeuterSingularDualPlural
Nominativesūryakavacam sūryakavace sūryakavacāni
Vocativesūryakavaca sūryakavace sūryakavacāni
Accusativesūryakavacam sūryakavace sūryakavacāni
Instrumentalsūryakavacena sūryakavacābhyām sūryakavacaiḥ
Dativesūryakavacāya sūryakavacābhyām sūryakavacebhyaḥ
Ablativesūryakavacāt sūryakavacābhyām sūryakavacebhyaḥ
Genitivesūryakavacasya sūryakavacayoḥ sūryakavacānām
Locativesūryakavace sūryakavacayoḥ sūryakavaceṣu

Compound sūryakavaca -

Adverb -sūryakavacam -sūryakavacāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria