Declension table of ?sūryakaramiśra

Deva

MasculineSingularDualPlural
Nominativesūryakaramiśraḥ sūryakaramiśrau sūryakaramiśrāḥ
Vocativesūryakaramiśra sūryakaramiśrau sūryakaramiśrāḥ
Accusativesūryakaramiśram sūryakaramiśrau sūryakaramiśrān
Instrumentalsūryakaramiśreṇa sūryakaramiśrābhyām sūryakaramiśraiḥ sūryakaramiśrebhiḥ
Dativesūryakaramiśrāya sūryakaramiśrābhyām sūryakaramiśrebhyaḥ
Ablativesūryakaramiśrāt sūryakaramiśrābhyām sūryakaramiśrebhyaḥ
Genitivesūryakaramiśrasya sūryakaramiśrayoḥ sūryakaramiśrāṇām
Locativesūryakaramiśre sūryakaramiśrayoḥ sūryakaramiśreṣu

Compound sūryakaramiśra -

Adverb -sūryakaramiśram -sūryakaramiśrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria