Declension table of ?sūryakara

Deva

MasculineSingularDualPlural
Nominativesūryakaraḥ sūryakarau sūryakarāḥ
Vocativesūryakara sūryakarau sūryakarāḥ
Accusativesūryakaram sūryakarau sūryakarān
Instrumentalsūryakareṇa sūryakarābhyām sūryakaraiḥ sūryakarebhiḥ
Dativesūryakarāya sūryakarābhyām sūryakarebhyaḥ
Ablativesūryakarāt sūryakarābhyām sūryakarebhyaḥ
Genitivesūryakarasya sūryakarayoḥ sūryakarāṇām
Locativesūryakare sūryakarayoḥ sūryakareṣu

Compound sūryakara -

Adverb -sūryakaram -sūryakarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria