Declension table of ?sūryaka

Deva

NeuterSingularDualPlural
Nominativesūryakam sūryake sūryakāṇi
Vocativesūryaka sūryake sūryakāṇi
Accusativesūryakam sūryake sūryakāṇi
Instrumentalsūryakeṇa sūryakābhyām sūryakaiḥ
Dativesūryakāya sūryakābhyām sūryakebhyaḥ
Ablativesūryakāt sūryakābhyām sūryakebhyaḥ
Genitivesūryakasya sūryakayoḥ sūryakāṇām
Locativesūryake sūryakayoḥ sūryakeṣu

Compound sūryaka -

Adverb -sūryakam -sūryakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria