Declension table of ?sūryajyotis

Deva

NeuterSingularDualPlural
Nominativesūryajyotiḥ sūryajyotiṣī sūryajyotīṃṣi
Vocativesūryajyotiḥ sūryajyotiṣī sūryajyotīṃṣi
Accusativesūryajyotiḥ sūryajyotiṣī sūryajyotīṃṣi
Instrumentalsūryajyotiṣā sūryajyotirbhyām sūryajyotirbhiḥ
Dativesūryajyotiṣe sūryajyotirbhyām sūryajyotirbhyaḥ
Ablativesūryajyotiṣaḥ sūryajyotirbhyām sūryajyotirbhyaḥ
Genitivesūryajyotiṣaḥ sūryajyotiṣoḥ sūryajyotiṣām
Locativesūryajyotiṣi sūryajyotiṣoḥ sūryajyotiḥṣu

Compound sūryajyotis -

Adverb -sūryajyotis

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria