Declension table of ?sūryajyotiṣā

Deva

FeminineSingularDualPlural
Nominativesūryajyotiṣā sūryajyotiṣe sūryajyotiṣāḥ
Vocativesūryajyotiṣe sūryajyotiṣe sūryajyotiṣāḥ
Accusativesūryajyotiṣām sūryajyotiṣe sūryajyotiṣāḥ
Instrumentalsūryajyotiṣayā sūryajyotiṣābhyām sūryajyotiṣābhiḥ
Dativesūryajyotiṣāyai sūryajyotiṣābhyām sūryajyotiṣābhyaḥ
Ablativesūryajyotiṣāyāḥ sūryajyotiṣābhyām sūryajyotiṣābhyaḥ
Genitivesūryajyotiṣāyāḥ sūryajyotiṣayoḥ sūryajyotiṣāṇām
Locativesūryajyotiṣāyām sūryajyotiṣayoḥ sūryajyotiṣāsu

Adverb -sūryajyotiṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria