Declension table of ?sūryahṛdaya

Deva

NeuterSingularDualPlural
Nominativesūryahṛdayam sūryahṛdaye sūryahṛdayāni
Vocativesūryahṛdaya sūryahṛdaye sūryahṛdayāni
Accusativesūryahṛdayam sūryahṛdaye sūryahṛdayāni
Instrumentalsūryahṛdayena sūryahṛdayābhyām sūryahṛdayaiḥ
Dativesūryahṛdayāya sūryahṛdayābhyām sūryahṛdayebhyaḥ
Ablativesūryahṛdayāt sūryahṛdayābhyām sūryahṛdayebhyaḥ
Genitivesūryahṛdayasya sūryahṛdayayoḥ sūryahṛdayānām
Locativesūryahṛdaye sūryahṛdayayoḥ sūryahṛdayeṣu

Compound sūryahṛdaya -

Adverb -sūryahṛdayam -sūryahṛdayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria