Declension table of sūryagrahaṇa

Deva

NeuterSingularDualPlural
Nominativesūryagrahaṇam sūryagrahaṇe sūryagrahaṇāni
Vocativesūryagrahaṇa sūryagrahaṇe sūryagrahaṇāni
Accusativesūryagrahaṇam sūryagrahaṇe sūryagrahaṇāni
Instrumentalsūryagrahaṇena sūryagrahaṇābhyām sūryagrahaṇaiḥ
Dativesūryagrahaṇāya sūryagrahaṇābhyām sūryagrahaṇebhyaḥ
Ablativesūryagrahaṇāt sūryagrahaṇābhyām sūryagrahaṇebhyaḥ
Genitivesūryagrahaṇasya sūryagrahaṇayoḥ sūryagrahaṇānām
Locativesūryagrahaṇe sūryagrahaṇayoḥ sūryagrahaṇeṣu

Compound sūryagrahaṇa -

Adverb -sūryagrahaṇam -sūryagrahaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria