Declension table of ?sūryagarbha

Deva

MasculineSingularDualPlural
Nominativesūryagarbhaḥ sūryagarbhau sūryagarbhāḥ
Vocativesūryagarbha sūryagarbhau sūryagarbhāḥ
Accusativesūryagarbham sūryagarbhau sūryagarbhān
Instrumentalsūryagarbheṇa sūryagarbhābhyām sūryagarbhaiḥ sūryagarbhebhiḥ
Dativesūryagarbhāya sūryagarbhābhyām sūryagarbhebhyaḥ
Ablativesūryagarbhāt sūryagarbhābhyām sūryagarbhebhyaḥ
Genitivesūryagarbhasya sūryagarbhayoḥ sūryagarbhāṇām
Locativesūryagarbhe sūryagarbhayoḥ sūryagarbheṣu

Compound sūryagarbha -

Adverb -sūryagarbham -sūryagarbhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria