Declension table of ?sūryadvādaśāryā

Deva

FeminineSingularDualPlural
Nominativesūryadvādaśāryā sūryadvādaśārye sūryadvādaśāryāḥ
Vocativesūryadvādaśārye sūryadvādaśārye sūryadvādaśāryāḥ
Accusativesūryadvādaśāryām sūryadvādaśārye sūryadvādaśāryāḥ
Instrumentalsūryadvādaśāryayā sūryadvādaśāryābhyām sūryadvādaśāryābhiḥ
Dativesūryadvādaśāryāyai sūryadvādaśāryābhyām sūryadvādaśāryābhyaḥ
Ablativesūryadvādaśāryāyāḥ sūryadvādaśāryābhyām sūryadvādaśāryābhyaḥ
Genitivesūryadvādaśāryāyāḥ sūryadvādaśāryayoḥ sūryadvādaśāryāṇām
Locativesūryadvādaśāryāyām sūryadvādaśāryayoḥ sūryadvādaśāryāsu

Adverb -sūryadvādaśāryam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria