Declension table of ?sūryadhyāna

Deva

NeuterSingularDualPlural
Nominativesūryadhyānam sūryadhyāne sūryadhyānāni
Vocativesūryadhyāna sūryadhyāne sūryadhyānāni
Accusativesūryadhyānam sūryadhyāne sūryadhyānāni
Instrumentalsūryadhyānena sūryadhyānābhyām sūryadhyānaiḥ
Dativesūryadhyānāya sūryadhyānābhyām sūryadhyānebhyaḥ
Ablativesūryadhyānāt sūryadhyānābhyām sūryadhyānebhyaḥ
Genitivesūryadhyānasya sūryadhyānayoḥ sūryadhyānānām
Locativesūryadhyāne sūryadhyānayoḥ sūryadhyāneṣu

Compound sūryadhyāna -

Adverb -sūryadhyānam -sūryadhyānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria