Declension table of ?sūryadhvajapatākinī

Deva

FeminineSingularDualPlural
Nominativesūryadhvajapatākinī sūryadhvajapatākinyau sūryadhvajapatākinyaḥ
Vocativesūryadhvajapatākini sūryadhvajapatākinyau sūryadhvajapatākinyaḥ
Accusativesūryadhvajapatākinīm sūryadhvajapatākinyau sūryadhvajapatākinīḥ
Instrumentalsūryadhvajapatākinyā sūryadhvajapatākinībhyām sūryadhvajapatākinībhiḥ
Dativesūryadhvajapatākinyai sūryadhvajapatākinībhyām sūryadhvajapatākinībhyaḥ
Ablativesūryadhvajapatākinyāḥ sūryadhvajapatākinībhyām sūryadhvajapatākinībhyaḥ
Genitivesūryadhvajapatākinyāḥ sūryadhvajapatākinyoḥ sūryadhvajapatākinīnām
Locativesūryadhvajapatākinyām sūryadhvajapatākinyoḥ sūryadhvajapatākinīṣu

Compound sūryadhvajapatākini - sūryadhvajapatākinī -

Adverb -sūryadhvajapatākini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria