Declension table of ?sūryadhvajapatākin

Deva

MasculineSingularDualPlural
Nominativesūryadhvajapatākī sūryadhvajapatākinau sūryadhvajapatākinaḥ
Vocativesūryadhvajapatākin sūryadhvajapatākinau sūryadhvajapatākinaḥ
Accusativesūryadhvajapatākinam sūryadhvajapatākinau sūryadhvajapatākinaḥ
Instrumentalsūryadhvajapatākinā sūryadhvajapatākibhyām sūryadhvajapatākibhiḥ
Dativesūryadhvajapatākine sūryadhvajapatākibhyām sūryadhvajapatākibhyaḥ
Ablativesūryadhvajapatākinaḥ sūryadhvajapatākibhyām sūryadhvajapatākibhyaḥ
Genitivesūryadhvajapatākinaḥ sūryadhvajapatākinoḥ sūryadhvajapatākinām
Locativesūryadhvajapatākini sūryadhvajapatākinoḥ sūryadhvajapatākiṣu

Compound sūryadhvajapatāki -

Adverb -sūryadhvajapatāki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria