Declension table of ?sūryadhvaja

Deva

MasculineSingularDualPlural
Nominativesūryadhvajaḥ sūryadhvajau sūryadhvajāḥ
Vocativesūryadhvaja sūryadhvajau sūryadhvajāḥ
Accusativesūryadhvajam sūryadhvajau sūryadhvajān
Instrumentalsūryadhvajena sūryadhvajābhyām sūryadhvajaiḥ sūryadhvajebhiḥ
Dativesūryadhvajāya sūryadhvajābhyām sūryadhvajebhyaḥ
Ablativesūryadhvajāt sūryadhvajābhyām sūryadhvajebhyaḥ
Genitivesūryadhvajasya sūryadhvajayoḥ sūryadhvajānām
Locativesūryadhvaje sūryadhvajayoḥ sūryadhvajeṣu

Compound sūryadhvaja -

Adverb -sūryadhvajam -sūryadhvajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria