Declension table of ?sūryadhara

Deva

MasculineSingularDualPlural
Nominativesūryadharaḥ sūryadharau sūryadharāḥ
Vocativesūryadhara sūryadharau sūryadharāḥ
Accusativesūryadharam sūryadharau sūryadharān
Instrumentalsūryadhareṇa sūryadharābhyām sūryadharaiḥ sūryadharebhiḥ
Dativesūryadharāya sūryadharābhyām sūryadharebhyaḥ
Ablativesūryadharāt sūryadharābhyām sūryadharebhyaḥ
Genitivesūryadharasya sūryadharayoḥ sūryadharāṇām
Locativesūryadhare sūryadharayoḥ sūryadhareṣu

Compound sūryadhara -

Adverb -sūryadharam -sūryadharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria