Declension table of ?sūryadevatya

Deva

MasculineSingularDualPlural
Nominativesūryadevatyaḥ sūryadevatyau sūryadevatyāḥ
Vocativesūryadevatya sūryadevatyau sūryadevatyāḥ
Accusativesūryadevatyam sūryadevatyau sūryadevatyān
Instrumentalsūryadevatyena sūryadevatyābhyām sūryadevatyaiḥ sūryadevatyebhiḥ
Dativesūryadevatyāya sūryadevatyābhyām sūryadevatyebhyaḥ
Ablativesūryadevatyāt sūryadevatyābhyām sūryadevatyebhyaḥ
Genitivesūryadevatyasya sūryadevatyayoḥ sūryadevatyānām
Locativesūryadevatye sūryadevatyayoḥ sūryadevatyeṣu

Compound sūryadevatya -

Adverb -sūryadevatyam -sūryadevatyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria