Declension table of ?sūryadeva

Deva

MasculineSingularDualPlural
Nominativesūryadevaḥ sūryadevau sūryadevāḥ
Vocativesūryadeva sūryadevau sūryadevāḥ
Accusativesūryadevam sūryadevau sūryadevān
Instrumentalsūryadevena sūryadevābhyām sūryadevaiḥ sūryadevebhiḥ
Dativesūryadevāya sūryadevābhyām sūryadevebhyaḥ
Ablativesūryadevāt sūryadevābhyām sūryadevebhyaḥ
Genitivesūryadevasya sūryadevayoḥ sūryadevānām
Locativesūryadeve sūryadevayoḥ sūryadeveṣu

Compound sūryadeva -

Adverb -sūryadevam -sūryadevāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria