Declension table of ?sūryadatta

Deva

MasculineSingularDualPlural
Nominativesūryadattaḥ sūryadattau sūryadattāḥ
Vocativesūryadatta sūryadattau sūryadattāḥ
Accusativesūryadattam sūryadattau sūryadattān
Instrumentalsūryadattena sūryadattābhyām sūryadattaiḥ sūryadattebhiḥ
Dativesūryadattāya sūryadattābhyām sūryadattebhyaḥ
Ablativesūryadattāt sūryadattābhyām sūryadattebhyaḥ
Genitivesūryadattasya sūryadattayoḥ sūryadattānām
Locativesūryadatte sūryadattayoḥ sūryadatteṣu

Compound sūryadatta -

Adverb -sūryadattam -sūryadattāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria