Declension table of sūryadāsa

Deva

MasculineSingularDualPlural
Nominativesūryadāsaḥ sūryadāsau sūryadāsāḥ
Vocativesūryadāsa sūryadāsau sūryadāsāḥ
Accusativesūryadāsam sūryadāsau sūryadāsān
Instrumentalsūryadāsena sūryadāsābhyām sūryadāsaiḥ sūryadāsebhiḥ
Dativesūryadāsāya sūryadāsābhyām sūryadāsebhyaḥ
Ablativesūryadāsāt sūryadāsābhyām sūryadāsebhyaḥ
Genitivesūryadāsasya sūryadāsayoḥ sūryadāsānām
Locativesūryadāse sūryadāsayoḥ sūryadāseṣu

Compound sūryadāsa -

Adverb -sūryadāsam -sūryadāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria