Declension table of ?sūryadṛśā

Deva

FeminineSingularDualPlural
Nominativesūryadṛśā sūryadṛśe sūryadṛśāḥ
Vocativesūryadṛśe sūryadṛśe sūryadṛśāḥ
Accusativesūryadṛśām sūryadṛśe sūryadṛśāḥ
Instrumentalsūryadṛśayā sūryadṛśābhyām sūryadṛśābhiḥ
Dativesūryadṛśāyai sūryadṛśābhyām sūryadṛśābhyaḥ
Ablativesūryadṛśāyāḥ sūryadṛśābhyām sūryadṛśābhyaḥ
Genitivesūryadṛśāyāḥ sūryadṛśayoḥ sūryadṛśānām
Locativesūryadṛśāyām sūryadṛśayoḥ sūryadṛśāsu

Adverb -sūryadṛśam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria